Daśamo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

दशमो वर्गः

daśamo vargaḥ

tathātādharmamukhaṃ

1 | kulaputreṇa kuladuhitrā vā caratā ṣaṭ pāramitā gaveṣayatā'nuttarāṃ samyaksaṃbodhiṃ prahātavyāḥ sapta dharmāḥ | katame sapta | prathamaṃ prajahātyakalpāṇamitrāṇi | akalyāṇamitrāṇi śikṣayanti parihartamanuttarāṃ śraddhāmudāttaṃ saṃkalpamanuttamaṃ vīryaṃ samuccetuṃ ca saṃkliṣṭācārān | dvitīyaṃ prajahāti strīrūpaṃ kāmarāgaṃ pṛthagjanairvivikto bhavatyasahacaraḥ | tṛtīyaṃ paśyannātmānamābhāsaṃ prajahātyasadgrāhaṃ snehabahumānānurāgāṃściraṃ sthāsyatīti | caturthaṃ prajahāti dveṣapratidhamauddhatyaṃ mānamīrṣvāmasūyāṃ yato jayate kalahaḥ pratihanyate kuśalacittam | pañcamaṃ prajahāti pramādaṃ madamānaṃ kausīdyaṃ svakaṃ parittakuśalaṃ ca yenāvajānāti parān | ṣaṣṭhaṃ prajahāti tairthikāgamaṃ kāvyāni na cābuddhabhāṣitāni praśaṃsati | saptamaṃ nopagacchati mithyādṭaṣṭimasamyagdṭaṣṭim | evamime saptadharmāḥ prahātavyāḥ | uktaṃ bhagavatā na paśyāmi tathānyāndharmānya āvṛṇvanti buddhamārgaṃ yatheme saptadharmāḥ| ataeva bodhisattvena prahātavyāḥ ||

2 | aciramanuttarāṃ sambodhimabhisamboddhukāmenācaritavyāḥ saptadharmāḥ | ke sapta | prathamaṃbodhisattvenopagantavyāni kalpāṇa mitrāṇi | kalpāṇamitrāṇi buddhā bodhisattvāśca | śrāvakā api bodhisattvaṃ gambhīradharmakośe pāramitāsu saṃpratiṣṭhāpayanto bhavanti bodhisattvasya kalpāṇamitrāṇi | dvitīyaṃ bodhisattvenopacaritavyāḥ pravrajitā āraṇyakadharmāśca | mātṛgrāmaḥ prahātavyaḥ kāmarāgaśca | vivikttena bhavitavyaṃ pṛthagjanairasahacareṇa | tṛtīyaṃ bodhisattvena draṣṭavyaḥ kāyo malabhūmivadaśucisaṃśrayaḥ kevalaṃ vātaśleṣmapittalohitakamarāgārho dine dine maraṇonmukho'nādarabuddhyā parihartavyaḥ sotsāhaṃ bhāvayitavyo mārgaḥ | caturthaṃ bodhisattvena nityaṃ caritavyā śāntiḥ kṣāntirgurukaraṇīyā mṛdutāca | śikṣayitavyāḥ kṣāntau sthāpayitavyāśca janāḥ | paṃcamaṃ bodhisattvenācaritavyaṃ vīryamutpādayitavyā hrīrapatrapā ca pūjayitavya upādhyāyaḥ karuṇāyitavyā dīnā duḥkhitāndṭaṣṭrā svakāyena parigrahītavyaṃ tadduḥkham | ṣaṣṭhaṃ bodhisattvenabhāvayitavyaṃ vipulaṃ mahāyānabodhisattvapiṭakaṃ grahītavyā dhārayitavyā vācayitavyā dharmmā buddhānuśaṃsitāḥ | saptamaṃ bodhisattvenopagantavyaṃ bhāvayitavyaṃ paramārthasatyam | tathāhi | bhūtalakṣaṇamekalakṣaṇamalakṣaṇam bodhisattvaścetkāmayate śīghramabhisambodhimabhyupagantavyā evamime sapta dharmāḥ |

3 | punaḥ khalu puruṣaḥ prāptihetorutpādayati ced bodhicittamaprameyamasaṃkhyeyaṃ kalpaṃ saṃgṛhṇati maitrīṃkaruṇāṃ muditāmupekṣāṃ dānaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñām | jñātavyaṃ na sa puruṣaḥ prajñahāti jātimaraṇam | na ca gacchati bodhim | tatkasya hetoḥ | [bodhi-] cittaprāptirapyasti prāptidṭaṣṭiḥ skandhadhātvāyatanadṭaṣṭirātmadṭaṣṭiḥ pudgaladṭasṭiḥ sattvadṭaṣṭi jīrvadṭaṣṭi maitrīkaruṇāmuditopokṣādānaśīlakṣāntivīryadhyānaprajñādidṭaṣṭiḥ | saṃkṣepata ucyate | buddhadharmasaṃghadṭaṣṭirnirvāṇadṭaṣṭirevaṃ yatkiñcatprāptavyadṭaṣṭiḥ sarvameṣa āsaṅga | cittāsaṃga evocyate mithyādṭaṣṭiḥ | kasmāt | puruṣā mithyādṭaṣṭayaścakavatparivartante trighātau sadaiva parihīyante vimukteḥ | ayamepa āsaṃgaḥ | na caivaṃ kadāpi nirmucyate| na cāpnuvantyayanuttarāṃ samyaksambodhim ||

4 | puruṣaścedutpādayati bodhicittaṃ draṣṭavyaṃ cittaṃ śūnyalakṣaṇam | kicittaṃ kathaṃ ca śūnyalakṣaṇam | cittaṃ nāma manovijñānamevaṃ vijñānaskandho mana āyatanaṃ mano dhātuḥ | cittaṃ śūnyalakṣaṇaṃ na cittaṃ cittalakṣaṇaṃ na ca kartṛ| kasmāt | yā cittalakṣaṇaśūnyatā sā na ca kartrī na ca kārayitrī | yadi kaścitkarttaiva nāsti na tarhi kartṛlakṣaṇam | yadi bodhisattvo jānātyevaṃ dharmānsarvadharmeṣvanāsakto bhavati | anāsaktiheto rna jānātikuśalākuśalafalavipāka iti ācaritāyāṃ maintryāṃ jānāti nāstyātmā | acaritāyāṃ karuṇāyāṃ na sattvāḥ | ācaritāyāṃ muditāyāṃ na jīvaḥ | ācaritāyāmupekṣāyāṃ na pudgalaḥ | ācarannapi dānaṃ na paśyati dānavastu | ācarannapi śīlaṃ na paśyati cittaviśuddhim | ācarannapi kṣāntiṃ na paśyati sattvān | ācarannapi vīryaṃ na jahāti rāgacitam | ācarannapi dhyānaṃ parityajati nākuśalacittam | bhāvayato'pi prajñāṃ na ca kācicittabhāvanā | sarvalaṃbanā sarvaprajñā na cāsaṅgo'sya prajñāyām | na ca prajñāvāptirna ca prajñā dṭaṣṭiḥ | ya ācaratyevamācarati prajñāṃ | na catasyācaritaṃ bhavati kiṃcita na cāpi nācaritaṃ bhavati kiṃcit | antaḥ pariśuddho'pi sa vinetuṃ sattvanācarati ṣaṭ pāramitāḥ | ya acaratyevaṃ bhāvayati cittaṃ kṣaṇamavaropitakuśalasyāpi tasya puṇyafalavipāko'prameyo'paryantaḥ | asaṃkhyeyaiḥ kalpakoṭiśatasahasrairapi na tasyāntaḥ | avāpnoti so'nāyāsenānuttarāṃ samyaksambodhim ||

( iti bodhicittotpādasūtraśāstretathatādharmamukhaṃ nāma daśamo vargaḥ || )